top of page
Search


🌑 उपसंहार (Upasamhāra — उपसंहार)
“यः अन्तः स एव आरम्भस्य प्रतिनादः।” यदा प्रलयवारिधिः शान्तो भवति, यदा द्यौः स्वस्य अन्तिमं मेघप्रभायाः श्वासं त्यजति, तदा निःशब्दता प्रत्यागच्छति —न तु रिक्तत्वेन, अपि तु स्मरणरूपेण। सैव निःशब्दता उपसंहारः — प्रवाहस्य अन्त्यगति, ध्वनेः स्थैर्ये अवतरणम्, यात्रायाः स्वयमेव स्वमूले विलयनम्। “उपसंहारः” इति शब्दः निष्कर्षं, संकलनं, समापनं वा वदति। परं तत्त्वतः सः न केवलं समापनं, किन्तु पवित्रसंयोगः —यत्र सर्वाणि भिन्नानि पुनः एकत्वे लीयन्ते।यथा तरङ्गाः सागरे विलीयन्ते, तथैव सर्व
chaitanya1827
Oct 281 min read


🌾 ऋतुसंधिलावण्यम् — ऋतुसंधेः शोभा
“यत्र अन्तः आरम्भे परिणमति, तत्र सौन्दर्यं श्वासयोः मध्ये तिष्ठति।” ऋतुषु मध्ये क्षणोऽस्ति — न ग्रीष्मः, न वर्षा, न पतनं, न पुनर्जन्म। स एव कालः स्वश्वासं धारयति। आलोकस्य तीव्रता मृदुतां याति, वायुः स्वभाषां परिवर्तयति, च जगत् सर्वं पवित्रे विरामे तिष्ठति।एषः क्षणः — ऋतुसंधिलावण्यम् , ऋतुसंधेः लावण्यम्। “ऋतु” इति कालचक्रः, “संधि” इति संगमः, “लावण्यम्” इति शोभा वा कृपा। एतेन त्रीणि शब्दानि मिलित्वा तद् सूक्ष्मं सौन्दर्यम् आवहन्ति यत्र एकस्य ऋतेः गमनं, अपरस्य आगमनं, मृदुना भावे
chaitanya1827
Oct 281 min read


🌿वृष्टिकाम्पिल्य (Vṛṣṭikāmpilyaḥ)
“यदा वृष्टिः निवर्तते, तदा भूमिः पुनः श्वसिति।” वृष्टेः परं सुगन्धो जायते — मृदुः, किन्तु अमरः — यथा स्मृतिः स्वयमेव प्रबुध्यते।एषः वृष्टिकाम्पिल्यः — यदा बिन्दवः भूमिं स्पृशन्ति, तदा भूः निःश्वसति।एषा गन्धः न केवलं द्रव्यः, किन्तु चेतनस्य जागरणम्।एष आत्मनः स्मरणं, स्नानात् परं नूतनजीवनस्य प्रतीकः। नितान्तनीरम् इत्यस्य अनन्तनिमग्नता अनन्तरं, वृष्टिकाम्पिल्यः पुनर्जन्म इव।वृष्टिः शान्ता, मेघाः गताः, भूमिः स्वच्छा। अधुना शिष्टं कोमलम् मौनम् च, यत्र नूतनस्पन्दनं जीवति।यत् पूर
chaitanya1827
Oct 281 min read


🌊 नितान्तनीरम् — असीमान्तः प्रप्लवः
“विलय एव पुनरावृत्तिः।” यदा जीविते, यदा नादे, अहंभावस्य सीमाः क्षीयन्ते, तदा एव नितान्तनीरम् प्रवर्तते। अयं न विनाशस्य नादः, किन्तु पुनरावर्तनस्य स्तवः। यथा नदी समुद्रे लीयते, तथैव आत्मा विश्वे विलीयते। “नितान्त” इति शब्दः पूर्णत्वं, अपरिच्छिन्नत्वं, अनन्तत्वं च सूचयति। “नीरम्” इति जलस्य सूचकः। उभौ संयोगेन भवति — पूर्णजलम् , अनन्तप्रवाहः , एकत्वस्य प्रतीकः। वैदिकदृष्ट्या आपः न केवलं तत्त्वं, किन्तु चैतन्यस्य तरलस्वरूपम् ।ऋग्वेदे उक्तम् — “आपो हि ष्ठा मयोभुवः” — “हे जलदेव्य
chaitanya1827
Oct 262 min read


🌊 प्रवाहम् (नित्यप्रवाहः)
“प्रवाहम् न गतिरेव, समर्पणमेव।” यदा सूक्ष्मभूतः मौनस्य अन्तःस्पन्दनं प्रकटयति,तदा स्थैर्यं न शक्ता धारयितुम्। तदा उदेति — प्रवाहम् ,यत्र सर्वं वहति, सर्वं मुक्तं भवति। 🌊 संवरणस्य विसर्जनम् यत् यावत् अन्तः संगृहीतम्, तत् सर्वं निःस्रवति।सृष्टिः, दीर्घं निःश्वासं विसर्जयन्ती,गत्यात्मिका भवति — न अशान्त्या, किन्तु मोक्षेनेव। न विनाशः, किन्तु श्वासः।न गर्जनम्, किन्तु प्रवाहः। एषः ब्रह्माण्डस्य निःश्वासः। 🌊 शब्दार्थः “प्रवाह” इति “√वह्” धातोः — वहनं, गमनं, प्रवर्तनं च।अतः प्रवाह
chaitanya1827
Oct 261 min read


🌫️ सूक्ष्मभूतम् — सूक्ष्मतत्त्वम्
“दृश्यं नश्वरम्; अदृश्यं शाश्वतम्।” यदा घनगर्जनं शान्तं भवति,विद्युत् अपि दिगन्तेषु विलीयते,तदा जगत् न मौनं यति — अन्तर्मुखं भवति।यदा वायुः अपि श्वासं निश्चलयति,तदा किञ्चित् गुह्यं स्पन्दते — सृष्टेः सूक्ष्मनादः। स एष सूक्ष्मभूतः — अदृश्यः तत्त्वः,यो सर्वं बन्धयति, सर्वस्य अन्तर्नादः,यो प्रत्येकं रूपं, ध्वनिं, श्वासं च व्याप्नोति। 🌫️ सूक्ष्मस्य स्वरूपम् “सूक्ष्म” इति लघुतमं, इन्द्रियगोचरातीतं। “भूत” इति तत्त्वं, सत्त्वं वा।तयोः योगः “सूक्ष्मभूत” —रूपात् पूर्वं, शब्दात् पूर्
chaitanya1827
Oct 262 min read


🌧️ त्विषीमत्तोयोत्सर्गः — तेजस्वी जलविमोचनः
“न विनाशः स वर्षाः — मोक्षणमेव सः।” रेष्मन् इत्यस्य घनगर्भस्य मौनानन्तरं भवति त्विषीमत्तोयोत्सर्गः।यदा द्यौः स्वस्य गभीरं निःश्वासं विसृजति,यदा गर्भितं तेजः जलरूपेण पृथिव्यां पतति,तदा सृज्यते एषः दिव्यः क्षणः —यत्र आकाशः स्वस्य तेजः, स्वस्य भारं, स्वस्य करुणामपि,धाराभिः अवतरयति। संस्कृते त्विषीमत्त इत्यस्य अर्थः — तेजसा संयुक्तः , तोयोत्सर्ग इत्यस्य अर्थः — जलस्य विमोचनं, त्यागः ।अतः त्विषीमत्तोयोत्सर्गः इति संज्ञा सूचयति —“तेजः जलरूपेण पृथिव्याम् आविर्भवति।”अयं न केवलं वर
chaitanya1827
Oct 242 min read


🌩️ रेष्मन् (Reṣman — मेघनिबिडः)
“प्रत्येकं मौनं स्वगर्जनां धारयति।” वज्रपातात् पूर्वं द्यौः स्थगिता भवति।वृष्टेः प्राग् आकाशे शान्तता व्याप्नोति —स एव रेष्मन्, तस्य प्रतीक्षा।नायं घोरवादिनां कोलाहलः,किन्तु तस्यान्तिके स्थिता घनता,यत्र स्वर्गं स्वयमेव उद्घाटयितुं सज्जं भवति। रेष्मन् इति शब्दः संस्कृते “रेष्म” मूलात् आगतः —सूत्रं, तन्तुः, सूक्ष्मरेखा वा।स एव तन्तुः यः शक्तिं धारयतियावत् सः तेजसा विस्फुरति।अत्र स तन्तुः गर्जनस्य बन्धनम् —मौनस्य च तस्य विस्फोटस्य च एकताम् बिभर्ति। प्रवाहस्य (Pravaaham)...
chaitanya1827
Oct 241 min read


🌑 सर्गचक्र
“मौनात् स्पन्दः, स्थैर्यात् ब्रह्माण्डम्।” सर्वारम्भात् पूर्वं क्षणोऽस्ति —अनन्तमौनरूपः, यत्र सर्वं भूतं भविष्यच्चअकाररहितमपि जीवति।तत्रैव सर्गचक्रस्य उद्भवः। वैदिके भाषायां सर्गः इत्यस्य अर्थः “सृष्टिः” वा “प्रसवः”, चक्रं तु “गतिर्वृत्तं च” इति।उभयं मिलित्वा तदेकं तत्त्वं दर्शयतः —न तु आरम्भः रेखारूपः, किन्तु वृत्तरूपः;प्रत्येकं सर्गः पुनःसर्ग एव,प्रत्येकं आरम्भः तस्यैव अनन्तप्रवाहस्य प्रवृत्तिः। प्रवाहम् नामकसंगीतं तेनैव सिद्धान्तेन आरभ्यते —न केवलं गीतस्य प्रवेशः, किन्
chaitanya1827
Oct 241 min read


🌊 प्रवाहम् — अनाद्यन्तगतिः
“यत् चलति, तत् निःशब्दस्मृतिः।” प्रत्येक नदीस्य आदिः अस्ति, पुनरावृत्तिश्च। प्रवाहम् नामकं तत् अनन्तं चक्रं यत्र सृष्टिः च लयः, शब्दः च मौनम् परस्परं संमिश्रते।न केवलं सङ्गीतमिदम्, किन्तु ध्यानस्य प्रवाहः — अस्तित्वस्य जन्म, परिवर्तनं, पुनर्मिलनं च ध्वनिरूपेण प्रकटयति। सर्गचक्रे प्रथमः स्पन्दः, उपसंहारे निःशब्दम् विश्रामः —एष प्रवाहः आत्मनः नृत्यमिव, यत्र प्रत्येकः स्वरः स्वस्य सीमां अतिक्रम्य अन्यम् आलिङ्गति। 🌌 सृष्टिचक्रः सर्गचक्रे सृष्टिः जाग्रति — शून्ये चेतनाया प्रथ
chaitanya1827
Oct 222 min read
bottom of page
