top of page
Search


🌑 उपसंहार (Upasamhāra — उपसंहार)
“यः अन्तः स एव आरम्भस्य प्रतिनादः।” यदा प्रलयवारिधिः शान्तो भवति, यदा द्यौः स्वस्य अन्तिमं मेघप्रभायाः श्वासं त्यजति, तदा निःशब्दता प्रत्यागच्छति —न तु रिक्तत्वेन, अपि तु स्मरणरूपेण। सैव निःशब्दता उपसंहारः — प्रवाहस्य अन्त्यगति, ध्वनेः स्थैर्ये अवतरणम्, यात्रायाः स्वयमेव स्वमूले विलयनम्। “उपसंहारः” इति शब्दः निष्कर्षं, संकलनं, समापनं वा वदति। परं तत्त्वतः सः न केवलं समापनं, किन्तु पवित्रसंयोगः —यत्र सर्वाणि भिन्नानि पुनः एकत्वे लीयन्ते।यथा तरङ्गाः सागरे विलीयन्ते, तथैव सर्व
chaitanya1827
Oct 281 min read


🌾 ऋतुसंधिलावण्यम् — ऋतुसंधेः शोभा
“यत्र अन्तः आरम्भे परिणमति, तत्र सौन्दर्यं श्वासयोः मध्ये तिष्ठति।” ऋतुषु मध्ये क्षणोऽस्ति — न ग्रीष्मः, न वर्षा, न पतनं, न पुनर्जन्म। स एव कालः स्वश्वासं धारयति। आलोकस्य तीव्रता मृदुतां याति, वायुः स्वभाषां परिवर्तयति, च जगत् सर्वं पवित्रे विरामे तिष्ठति।एषः क्षणः — ऋतुसंधिलावण्यम् , ऋतुसंधेः लावण्यम्। “ऋतु” इति कालचक्रः, “संधि” इति संगमः, “लावण्यम्” इति शोभा वा कृपा। एतेन त्रीणि शब्दानि मिलित्वा तद् सूक्ष्मं सौन्दर्यम् आवहन्ति यत्र एकस्य ऋतेः गमनं, अपरस्य आगमनं, मृदुना भावे
chaitanya1827
Oct 281 min read


🌿वृष्टिकाम्पिल्य (Vṛṣṭikāmpilyaḥ)
“यदा वृष्टिः निवर्तते, तदा भूमिः पुनः श्वसिति।” वृष्टेः परं सुगन्धो जायते — मृदुः, किन्तु अमरः — यथा स्मृतिः स्वयमेव प्रबुध्यते।एषः वृष्टिकाम्पिल्यः — यदा बिन्दवः भूमिं स्पृशन्ति, तदा भूः निःश्वसति।एषा गन्धः न केवलं द्रव्यः, किन्तु चेतनस्य जागरणम्।एष आत्मनः स्मरणं, स्नानात् परं नूतनजीवनस्य प्रतीकः। नितान्तनीरम् इत्यस्य अनन्तनिमग्नता अनन्तरं, वृष्टिकाम्पिल्यः पुनर्जन्म इव।वृष्टिः शान्ता, मेघाः गताः, भूमिः स्वच्छा। अधुना शिष्टं कोमलम् मौनम् च, यत्र नूतनस्पन्दनं जीवति।यत् पूर
chaitanya1827
Oct 281 min read
bottom of page
