pXvahmx
pravaaham
Listen on Spotify and Other Platforms
Own it on Bandcamp
रक्तकृष्ण मूक्ष्मभेद दृश्य संग्रह
r|tak&VNa mauHmaBaed calanaicaPasa/gaXh




वाद्यवृन्द
वयं रक्तकृष्ण मूक्ष्मभेद एकः वैदिक लौहकलत्वश्च प्रयोगात्मक इति समूहः, पुणे भारते स्थितः संगीतकारः ध्वनिमुद्रण कलाकारः च अस्मत् । वयं अस्माकं भारतीयसनातनवैदिकहिन्दुसंस्कृतेः अत्यन्तं प्रभाविताः स्मः अपि च वयं विश्वव्यापीरूपेण अन्येषां विविधधातुकलाकारानाम् अनुसरणं कृतवन्तः। वयं लौहकलत्वश्च इत्यनेन सह अस्माकं वैदिकसंस्कृतेः सहकार्यं कृत्वा वैदिक लौहकलत्वश्च रक्तकृष्ण मूक्ष्मभेद संगीतज्ञ मण्डलिका इत्यनेन सह आगताः। तदनुसारं वयं स्वरचनाः परिकल्पयामः, तस्मिन् अस्माकं प्राचीनवैदिकभाषा "संस्कृतम्" इत्यस्य प्रयोगं कर्तुं प्रयत्नशीलाः स्मः ।
रतान्ध्री अनुसन्दधाति
रक्तकृष्ण मूक्ष्मभेद ध्वनिकर्मान्त
मूलिकश्च प्राधिकारवान्ध्वनि
रक्तकृष्ण मूक्ष्मभेद निघुष्टयन्तागार रक्तकृष्ण मूक्ष्मभेद संगीतज्ञ मण्डलिका इत्यस्य ध्वनिपृष्ठभूमिस्कोर ध्वनिमुद्रण विभागः अस्ति यत् २०१३ तमस्य वर्षस्य अन्ते सक्रियम् अस्ति ।तेषां सङ्गीतस्य प्राथमिकरूपेषु मुख्यतया ध्वनिरुद्री, विध्युत् रुद्री, दुन्दम च सन्ति
यदि भवान् सहकार्यं कर्तुं रुचिं लभते अथवा पृष्ठभूमिस्कोरस्य आवश्यकता अस्ति अथवा स्वस्य मूलरचनायाः प्रारम्भस्य आवश्यकता अस्ति तर्हि अत्र वयं स्मः।
सम्पर्क
कस्यापि आवश्यकतायाः सन्दर्भे वा रक्तकृष्ण मूक्ष्मभेद संगीतज्ञ मण्डलिका, रक्तकृष्ण मूक्ष्मभेद निघुष्टयन्तागार तथा तेषां संगीतस्य विषये सूचनायाः कृते ? सम्पर्कं कर्तुं मा संकोचयन्तु।
पुणे, महाराष्ट्र 412207
+91 8983485630


Become a Fan on ReverbNation








