प्रति
रक्तकृष्ण मूक्ष्मभेद भारतस्य पुणे-नगरे स्थितः वैदिक लौहकलत्वश्च प्रयोगात्मक संगीतकारः ध्वनिमुद्रण-कलाकारः च अस्ति । संगीतज्ञ मण्डलिकस्य सक्रियसदस्याः सन्ति चैतन्य गौतमे (रुद्रीवादकः & संगीतकारः), सुमीत आर्या (रुद्रीवादकः, संगीतकारः & गायकः), आकाशकपूरः (दुन्दमवादकः), वी केदारेश्वरः (गायकः) तेषां सनातनवैदिकहिन्दुसंस्कृतेः उच्चः प्रभावः अस्ति तथा च विश्वव्यापी अन्येषां विविधधातुकलाकारानाम् अपि समावेशः अस्ति । सेव योर् सोल्स्, पैरानोइड्, मृत्युञ्जय इत्यादीनां कतिपयानां रचनानां रिकार्ड् कृतवान् तथा च फ्री कल्चर, आई एम कमिंग्, टू, सिक्स्ट् सेन्स तथा ऑन द वे टू होम इत्यादीनां प्रदर्शनानां रिकार्ड् कृतवान्
इति
रक्तकृष्ण मूक्ष्मभेद उद्भवः भव्यं अर्थं मूल्यं च धारयति। अत्र भावुकं कलात्मकदृष्टिकोणं सनातनवैदिकहिन्दुसंस्कृतेः स्पर्शः च प्रतिबिम्बितः अस्ति । वर्णानाम् स्थानानुसारं प्रवर्तकस्य आध्यात्मिकमतात् स्वकीयं स्थानमूल्यं भवति । अत्र रक्तकृष्ण मूक्ष्मभेद जीवनयात्रायाः प्रतिबिम्बं करोति, यत्र रक्तकृष्णवर्णे च प्रवाहितस्य रक्तस्य चित्रणं भवति तथा च कृष्णवर्णे शुष्ककाले समानं रक्तं चित्रितं भवति तथा च रक्तकृष्णयोः संक्रमणं मूक्ष्मभेदरूपेण भिन्नरूपेण जीवनयात्रां प्रतिबिम्बयति
हिन्दुसंस्कृतौ रक्तवर्णः बलस्य, शक्तिस्य, आत्मविश्वासस्य, ऊर्जायाः च वर्णः इति प्रसिद्धः भवति तथा च कृष्णवर्णः लालित्यस्य, अधिकारस्य, औपचारिकतायाः च कृते सूचितः भवति तथा च नकारात्मकसहितं सर्वविधशक्तिं अवशोषयति रक्तकृष्णौ च अनेकदेवताभिः सह सम्बद्धौ स्तः ।
संस्थापक
चैतन्यगौतमः रक्तकृष्ण मूक्ष्मभेद श्रव्य रतान्ध्री,रक्तकृष्ण मूक्ष्मभेद निघुष्टयन्तागार इत्यस्य स्वामी अस्ति, सः रक्तकृष्ण मूक्ष्मभेद श्रव्य रतान्ध्री इत्यस्य एकमात्रं स्वामित्वं धारयति तथा च एतेषां व्यापारचिह्नानां सम्बद्धानां सर्वेषां सम्पत्तिनां लोगोनां च स्वामित्वं धारयति चैतन्य गौतमेन पूर्वनिर्माणात् विमोचनपर्यन्तं रुद्रीस्य सम्पूर्णरचनायाश्च योगदानं कृतम् अस्ति, तथैव रक्तकृष्ण मूक्ष्मभेद निघुष्टयन्तागार इत्यत्र अपि । तेषां वादनशैल्यां प्रारम्भिकवयसः हेवी संगीतस्य विविधाः रूपाः सन्ति यथा शैल्यकलत्व, वज्र शैल्यकलत्व, भारतर लौहकलत्व, अध्यवहनन लौहकलत्व । २०१२ तः वर्तमानपर्यन्तं एषः समूहः सक्रियः अस्ति ।
सहयोगी सदस्य

सुमीत आर्या
रुद्री, गीतरचना, ध्वनिमुद्रण, श्रव्य / दृश्य रचना, निर्माण, पृष्ठीय विघुष्ट
