top of page
Search


🌧️ त्विषीमत्तोयोत्सर्गः — तेजस्वी जलविमोचनः
“न विनाशः स वर्षाः — मोक्षणमेव सः।” रेष्मन् इत्यस्य घनगर्भस्य मौनानन्तरं भवति त्विषीमत्तोयोत्सर्गः।यदा द्यौः स्वस्य गभीरं निःश्वासं विसृजति,यदा गर्भितं तेजः जलरूपेण पृथिव्यां पतति,तदा सृज्यते एषः दिव्यः क्षणः —यत्र आकाशः स्वस्य तेजः, स्वस्य भारं, स्वस्य करुणामपि,धाराभिः अवतरयति। संस्कृते त्विषीमत्त इत्यस्य अर्थः — तेजसा संयुक्तः , तोयोत्सर्ग इत्यस्य अर्थः — जलस्य विमोचनं, त्यागः ।अतः त्विषीमत्तोयोत्सर्गः इति संज्ञा सूचयति —“तेजः जलरूपेण पृथिव्याम् आविर्भवति।”अयं न केवलं वर
chaitanya1827
Oct 242 min read


🌩️ रेष्मन् (Reṣman — मेघनिबिडः)
“प्रत्येकं मौनं स्वगर्जनां धारयति।” वज्रपातात् पूर्वं द्यौः स्थगिता भवति।वृष्टेः प्राग् आकाशे शान्तता व्याप्नोति —स एव रेष्मन्, तस्य प्रतीक्षा।नायं घोरवादिनां कोलाहलः,किन्तु तस्यान्तिके स्थिता घनता,यत्र स्वर्गं स्वयमेव उद्घाटयितुं सज्जं भवति। रेष्मन् इति शब्दः संस्कृते “रेष्म” मूलात् आगतः —सूत्रं, तन्तुः, सूक्ष्मरेखा वा।स एव तन्तुः यः शक्तिं धारयतियावत् सः तेजसा विस्फुरति।अत्र स तन्तुः गर्जनस्य बन्धनम् —मौनस्य च तस्य विस्फोटस्य च एकताम् बिभर्ति। प्रवाहस्य (Pravaaham)...
chaitanya1827
Oct 241 min read


🌑 सर्गचक्र
“मौनात् स्पन्दः, स्थैर्यात् ब्रह्माण्डम्।” सर्वारम्भात् पूर्वं क्षणोऽस्ति —अनन्तमौनरूपः, यत्र सर्वं भूतं भविष्यच्चअकाररहितमपि जीवति।तत्रैव सर्गचक्रस्य उद्भवः। वैदिके भाषायां सर्गः इत्यस्य अर्थः “सृष्टिः” वा “प्रसवः”, चक्रं तु “गतिर्वृत्तं च” इति।उभयं मिलित्वा तदेकं तत्त्वं दर्शयतः —न तु आरम्भः रेखारूपः, किन्तु वृत्तरूपः;प्रत्येकं सर्गः पुनःसर्ग एव,प्रत्येकं आरम्भः तस्यैव अनन्तप्रवाहस्य प्रवृत्तिः। प्रवाहम् नामकसंगीतं तेनैव सिद्धान्तेन आरभ्यते —न केवलं गीतस्य प्रवेशः, किन्
chaitanya1827
Oct 241 min read
bottom of page
