top of page
Search


🌊 नितान्तनीरम् — असीमान्तः प्रप्लवः
“विलय एव पुनरावृत्तिः।” यदा जीविते, यदा नादे, अहंभावस्य सीमाः क्षीयन्ते, तदा एव नितान्तनीरम् प्रवर्तते। अयं न विनाशस्य नादः, किन्तु पुनरावर्तनस्य स्तवः। यथा नदी समुद्रे लीयते, तथैव आत्मा विश्वे विलीयते। “नितान्त” इति शब्दः पूर्णत्वं, अपरिच्छिन्नत्वं, अनन्तत्वं च सूचयति। “नीरम्” इति जलस्य सूचकः। उभौ संयोगेन भवति — पूर्णजलम् , अनन्तप्रवाहः , एकत्वस्य प्रतीकः। वैदिकदृष्ट्या आपः न केवलं तत्त्वं, किन्तु चैतन्यस्य तरलस्वरूपम् ।ऋग्वेदे उक्तम् — “आपो हि ष्ठा मयोभुवः” — “हे जलदेव्य
chaitanya1827
Oct 262 min read


🌊 प्रवाहम् (नित्यप्रवाहः)
“प्रवाहम् न गतिरेव, समर्पणमेव।” यदा सूक्ष्मभूतः मौनस्य अन्तःस्पन्दनं प्रकटयति,तदा स्थैर्यं न शक्ता धारयितुम्। तदा उदेति — प्रवाहम् ,यत्र सर्वं वहति, सर्वं मुक्तं भवति। 🌊 संवरणस्य विसर्जनम् यत् यावत् अन्तः संगृहीतम्, तत् सर्वं निःस्रवति।सृष्टिः, दीर्घं निःश्वासं विसर्जयन्ती,गत्यात्मिका भवति — न अशान्त्या, किन्तु मोक्षेनेव। न विनाशः, किन्तु श्वासः।न गर्जनम्, किन्तु प्रवाहः। एषः ब्रह्माण्डस्य निःश्वासः। 🌊 शब्दार्थः “प्रवाह” इति “√वह्” धातोः — वहनं, गमनं, प्रवर्तनं च।अतः प्रवाह
chaitanya1827
Oct 261 min read


🌫️ सूक्ष्मभूतम् — सूक्ष्मतत्त्वम्
“दृश्यं नश्वरम्; अदृश्यं शाश्वतम्।” यदा घनगर्जनं शान्तं भवति,विद्युत् अपि दिगन्तेषु विलीयते,तदा जगत् न मौनं यति — अन्तर्मुखं भवति।यदा वायुः अपि श्वासं निश्चलयति,तदा किञ्चित् गुह्यं स्पन्दते — सृष्टेः सूक्ष्मनादः। स एष सूक्ष्मभूतः — अदृश्यः तत्त्वः,यो सर्वं बन्धयति, सर्वस्य अन्तर्नादः,यो प्रत्येकं रूपं, ध्वनिं, श्वासं च व्याप्नोति। 🌫️ सूक्ष्मस्य स्वरूपम् “सूक्ष्म” इति लघुतमं, इन्द्रियगोचरातीतं। “भूत” इति तत्त्वं, सत्त्वं वा।तयोः योगः “सूक्ष्मभूत” —रूपात् पूर्वं, शब्दात् पूर्
chaitanya1827
Oct 262 min read
bottom of page
