top of page
Search


🌊 प्रवाहम् — अनाद्यन्तगतिः
“यत् चलति, तत् निःशब्दस्मृतिः।” प्रत्येक नदीस्य आदिः अस्ति, पुनरावृत्तिश्च। प्रवाहम् नामकं तत् अनन्तं चक्रं यत्र सृष्टिः च लयः, शब्दः च मौनम् परस्परं संमिश्रते।न केवलं सङ्गीतमिदम्, किन्तु ध्यानस्य प्रवाहः — अस्तित्वस्य जन्म, परिवर्तनं, पुनर्मिलनं च ध्वनिरूपेण प्रकटयति। सर्गचक्रे प्रथमः स्पन्दः, उपसंहारे निःशब्दम् विश्रामः —एष प्रवाहः आत्मनः नृत्यमिव, यत्र प्रत्येकः स्वरः स्वस्य सीमां अतिक्रम्य अन्यम् आलिङ्गति। 🌌 सृष्टिचक्रः सर्गचक्रे सृष्टिः जाग्रति — शून्ये चेतनाया प्रथ
chaitanya1827
Oct 222 min read
bottom of page
